SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. उपदेशापयित्वा रेणुकां बालामादाय स वनमागतः, तत्र चाश्रमोटजानि विधाय स स्थितः. क्रमेण सा यौवनं प्राप्ता, परिणीता च. प्रथमर्नुकाले यमदग्निस्तस्यै कथयतिस्म, नो सुलोचने शृणु ? त्वदर्थमहं चरुं मंत्रेणानिमंत्र्य समर्पयामि, येन तव चारुपुत्रो नवेत् ततो रेणुकयोक्तं नो स्वामिन ौ चरू ममार्पय ? येनैकेन ब्राह्मणः पुत्रो नवेत, एकेन च कृत्रियः, कृत्रियचळं हस्तिनागपुराधिपाऽनंतवीर्य नृपपरिणीतायाः स्वनगिन्या अनंगसेनाया अहं समपयिष्यामि. हितीयं चाहं नक्षयिष्यामि, एवं रेणुकायाः कयनेन तेन चरुध्यं मंत्रितं, स्वस्त्रियै च समर्पितं. पश्चाणुकया चिंतितं, मदीयः पुत्रः शूरो नवेत्तदा वरमिति विचार्य तया - त्रियचरुनदणं कृतं. हितीयो ब्राह्मणचरनंगसेनायाः प्रेषितस्तया च नक्षितः, तस्याः पुत्रो जातः, तस्य च कीर्तिवीर्य इति नाम दत्तं. रेणुकायाः पुत्रस्य राम इति नाम दत्तं. यौवनमनुप्राप्तः, तदवसरे कश्चिदतीसाररोगपीमितो विद्याधरस्तदाश्रममागतः, रामेण तस्य प्रति पत्तिः कृता, औषधप्रयोगेण तस्य स्वास्थ्यं कृतं. हृष्टेन विद्याधरेण रामाय परशुविद्या दत्ता, तेन च सा साधिताः, ततस्तस्य परशुराम इति नाम प्रसिहं जातं. देवताधिष्टितं कुगरायुधं ॥३३१ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy