SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir मालाटी. मि नपदेश- रुषः स्थितः, मध्ये च गर्नवती स्थापिता. यदा पूर्णिमाचंशे निशीथे ननोमध्यमागतस्तदा J उग्धनृतं स्थालमादाय तदने ढौकितं. स्थाल्यां चं प्रतिबिंबितस्तदा चाणाक्येनोक्तं नो ना॥३२॥ ग्यवति? त्वदीयन्नाग्येनात्र चं समागतः, ततः सहर्षमेनं पिबेत्युक्तया तया चंपानं कर्तुमा रब्धं. यथा यथा सा दुग्धपानं करोति तथा तथोपरिस्थितो मनुष्यः पिधानेनोपरिवर्त्तिनं वि. इमाछादयति. संपूर्णस्थालस्थितउग्धप्रतिबिंबितचंपाने संपूर्णविज्ञबादने च तदीयमनोरथः संपूर्णो जातः, तया चिंतितं मया चंपानं कृत; एवं तदीयमनोरथमापूर्य राज्योधिपतिरयनविष्यतीति निश्चित्य धातुविद्याशिवाय स गतः, देशाटनं कुर्वन कियता कालेन स स्वर्णसिहिं प्राप्तः, अथ तदवसरे तत्कुदौ पुत्रो जातस्तस्य च चंगुप्त इति नाम दत्तं. क्रमेण सोऽ. टवार्षिको जातस्तदा तद्ग्रामीणैः समानवयोनिर्बालैः सह स क्रीमां करोति. स्वयं राजा न. वति, कस्यचिग्रामं ददाति, कस्यचिद्देशं ददाति, कस्यचिदुर्गाधिपत्यं ददाति, तदेवसरे पर्यटन् चाणाक्योऽपि तत्रागत्य विलोकतेस्म याचतेस्म च. नो राजन् सर्वे पांमनोऽनीष्टं ददासि तर्हि ममापि किमप्यन्नीटं देहीति याचितश्चगुप्तो वदतिस्म, गृहाणे ॥३२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy