SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. मा उपदेश- यया स्ववशीकृत्य पश्चाक्षालिताः, कुमारः प्राह हे प्रिये एतादृशी त्रिभुवने काचिन्नास्ति या तदुपमा प्राप्नोति; किं वयेते तदीयांगलावण्यं! तस्यां मृतायां यत्त्वं परिणीतासि ततु यथा ॥२॥ दुर्निके गोधूमतंडुलादिसुधान्याऽप्राप्तौ कुत्सितकंगूरालकश्यामाकादितृणधान्याऽशनेनापि जी. वनं तथा त्वया साई विषयोपत्नोगः, यदुक्तं-हेलवी हीरे । रूमे रयणायरतणे ॥ फुटरे ४ फटिकतणे । मणीए मन माने नहीं ॥१॥ एतत् श्रुत्वा रत्नवती रोषातुरा प्राह, कीदृशं मया कृतं ? तस्या उष्टायाः शिक्षा दापिता, गंधमूषिका प्रेषिता, सर्वमप्यतन्मया कृतं, यादशी सा तवेष्टाऽनूत् तादृशं मया कृतं. किं पुनः पुनर्दासवत्तदीयगुणान् जल्पसि ? एतत् श्रुत्वा कुमारो निःकलंकां कमलवतीमाकलय्य क्रोधातुरमना रक्तनयनो रत्नवती हस्ते गृहीत्वा चपेटया हत्वा निर्नय॑ धिधिग् त्वामसित्कर्मकारिणी; ययाज्ञा दत्वा कु कर्म कारितं, त्वया स्वकीयो जीवो दुःखसमु३ दिप्तः, तस्याः स्त्रियः कुर्कुर्यपि वरं या नष- 8 माणा अन्नप्रदानेन वशीनवति, न जल्पति. परं मानिनी बहुमानितापि स्वकीया न नवती ति कथयतिस्म. पुनः स चिंतयामास दादा मदीया दयिता कमलवती मिथ्याकलंकचिता ॥॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy