SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, उपदेशण गुविलो । चत्नो अधम्मतिसिएहिं ॥ ४२ ॥ व्याख्या-'गुरु इति ' गुरुर्बहुः, गुरुतरस्त- Ko तोऽधिकतरो, बहुरतिशयेन बहुः, पिता च अपत्यानि च प्रियजनश्च, एतेषां इंघः, तेषां स्ने ॥३०३॥ होऽनुक्रमेणाधिकतरो ज्ञेयः, चिंत्यमानो विचार्यमाणो 'गुविलो इति' महागहननेहो वर्त. ते, अनंतनवहेतुत्वात्. एतादृशः स्नेहोऽतिधर्मतृषितैस्त्यक्तः, स्नेह एवायं धर्मरिपुः ॥ ४२ ॥ ॥ मूलम् ॥ अमुणियपरमबाणं । बंधुजसिणेहवेअरो होइ । अवगयसंसारमहाव-निबयाणं समं हिअयं ॥ ५३ ॥ व्याख्या-'अमुणिय इति ' अज्ञातपरमार्थानां, न ज्ञातः परमार्थस्तत्स्वरूपं यैस्ते, एतादृशानां पुरुषाणां मंदबुझिनामित्यर्थः, बंधुजनानां यः स्नेहस्तस्य व्यतिकरः संबंधः प्राकृतजनानामेव नवत्ति, न तु पंमितबुद्धीनां नवति. अवगतो ज्ञातः संसारस्य यः स्वन्नावः स्वरूपं, तस्य निश्चयो यैस्ते, एतादृशानां त्यक्तसकलसंसारसंर गानां झातत्वविहितानंतसंबंधानामित्यर्थः, एतादृशानां पुरुषाणां हृदयं समं नवति, ते श- त्रुमित्रोपरि सदृशा एव स्युः ॥ ३ ॥ ॥ मूलम् ॥-माया पिया य नाया । लजा पुत्ता सुहीय नियगा य ॥ इह चेव बहु ॥ ३३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy