SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपटेगा मालाटो, ॥ए ॥ मूलम् ॥-तह पुत्विं किं न कयं । न बाहए जेण मे समझोवि ॥ इएिहं किं क- स्त व कुप्पि-मुत्ति धीरा अणुपिचा ॥ ४० ॥ व्याख्या-' तह इति' हे जीव त्वया पूर्व स्मिन् नवे तथा किं न कृतं ? कथं न शुन्नमाचरितं ? न'बाधते न पीमयति 'जेरा इति' येन शुनाचरणेन मे मम समर्थोऽपि बलवानपि. यदि शतं कृतमन्नविष्यत्तदा कस्त्वां बाधेत? 'इहिं 'इदानी किर्मिति केपे 'कस्तवत्ति' कस्याप्युपरि इदानीं 'किं कुप्यामि ? किं कोपं करोमि ? पूर्वकर्मोदये परोपरि क्रोधकरणं व्यर्थमेव. धीरा धीरपुरुषा एवमनुप्रेक्ते विचार रयंति, विमृश्य क्रोधं न कुर्वतीत्यर्थः ॥ ४ ॥ ॥ मूलम् ।।-अणुराएण जस्सवि । सियायपत्तं पिया धरावे ॥ तहवि य खंदकुमारो । न बंधुपासेहिं पबिशे ॥ १ ॥ व्याख्या-'अणुराएग इति ' अनुरागेण स्नेहे. नयतेरपि 'गृहीतसाधुवेषस्यापि पुत्रस्य मस्तकोपरि श्वेतातपत्रं श्वेतचत्रं पिता धारयति, से- वकैरिति शेषः, स्नेहबुद्ध्या पिता चारित्रगृहणानंतरमपि उत्रं धारयति, तथापि एतादृशे जनकस्नेहेऽपि स्कंदकुमारनामा मुनिः, बंधवः संबंधिनः पाशा श्वेत्युपमितिसमासः, तैर्न प्र ॥२एण॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy