SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २७॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तादृशं तनुजवीर्यं दृष्ट्वा चमत्कारमागतः सत्र्यलोकैरपि प्रशंसितो, यो लकलो कैरप्यजेयं कालसेनं लीलयैव जिगाय अतस्तुष्टचित्तेन राज्ञा लक्षप्रसादं कृत्वा तस्य सहस्रमल्ल इति नादत्त, एकदेशस्याधिपत्यं च तस्मै दत्तं कालसेनमपि स्ववशवर्त्तिनं विधाय राज्ञा पुनरपि तज्ञज्यं तस्मै समर्पितं, पश्चात्सहस्रमल्लस्य स्वदेशराज्यं पालयतः कियत्सु दिनेषु गतेषु सुदर्शनाचार्योपदिष्टधर्मश्रवणतो वैराग्यमुत्पन्नं राज्यं त्यक्त्वा तेन चारित्रं गृहीतं. सामायिकादीन्येकादशांगानि स पपाठ अनुक्रमेण चारित्रं पालयता तेन जिनकल्पविहारः प्रतिपन्नः, एकदा विहरन् स कालसेननृपनगरसमीपे कायोत्सर्गेण तस्थौ कालसेनेन दृष्ट्वोपलक्षितः, ततो' रुष्टेन तेन दुष्टेन सहस्रमल्ल सावर्यष्टिमुष्टिपाषाणादिनिर्महती कदर्थना कृता, परं समनागपि न क्षुब्धः, कमामादृत्य शुद्धध्यानं ध्यायन् तत्कृतोपसर्गजनितवेदनतो मृत्युमासाद्य सर्वार्थसिद्धे विमाने समुत्पन्नः एवमन्येनापि कमा विधेयेत्युपदेशः ॥ इति सहस्रमल्लसाधुसंबंधः ॥ इति चत्वारिंशत्तमी कथा || ॥ मूलम् ॥ - दुज्जरामुहकोदंगा - वयासरा पुछ्वकम्म निम्माया ॥ साहुए ते न लग्गा । ३८ For Private And Personal मालाटो. 1122311
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy