SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥ए पर चिद्यष्टिप्रहारेण केचिज्ञालिप्रदानेन, केचिपलेन, केचिदुर्वचसा तं तिरस्कुति, परं स मना- मालाटो, - गपि न क्रुध्यति, ध्यानाच न चलति. यावत्कंठप्रदेशं स इष्टिकापाषाणैरापूर्णो जातः, श्वासरोधं विज्ञाय ततः कायोत्सर्ग पारयित्वा स नगर्या हितीयप्रतोल्यां स्थितः, तत्रापि तेन तथैव परीषहाः सोढाः, पुनरपि तथैव तृतीयप्रतोत्या, पुनस्तथैव चतुर्थी प्रतोख्यां गालिमारिप्रहारादिकं सहमानस्य चतुर्विधाहारप्रत्याख्यानिनस्तस्य षण्मासी व्यतिक्रांता; परं तेन नियमो न नमः, विशुध्यानेन कमाविशुद्धांतरस्य तस्य घातिकर्मक्षयतः केवलज्ञानमुत्पन्न. बदून जीवान प्रतिबोध्य स दृढप्रहारी केवली मोदं प्राप्तः, एवमन्येऽपि ये आक्रोशायुपसर्गवगै कमंते, तेऽप्यनंतसौख्यन्नाजो नवंतीति दृढप्रहारिसंबंधः॥ इत्येकोनचत्वारिंशत्तमः संबंधः, ॥ मूलम् ।।–अहमाहनत्ति न य पडि-हणंति सत्तावि न य परिसवंति ॥ मारिजंतावि जई । सहते साहस्तमल्लुव्व ॥ ३७ ॥ व्याख्या-'अहमिति ' अहमनेन पुरुषेणाहतः पी- ॥२ ॥ मित इति मत्वापि साधवो नैव तं पुरुष प्रतिघ्नंति, केनापि शप्ता अपि शापिता अपि च नैव प्रतिशपति नैव शापं ददते इत्यर्थः, 'मारिजंतावि इति' केनापि मार्यमाणा अपि यतयो For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy