SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir मालाटी. नपदेश- नवा । दृढप्पहारिव विसति ॥ ३६ ।। व्याख्या-'अक्कोसेति ' आक्रोशनं शापदानं, तर्ज- Jaनं नकुटिन्नंगादिना निर्त्सनं, ताडनं यष्टयादिना कुट्टनं, एतेषां इंघः, अपमानमनादरता, ॥श्ए॥ होलना जात्यायुद्धाटनेन निंदनं, एतयोईघः, एतानि सर्वाण्यपि मुनयो मुनीश्वराः सहते इ. त्युत्नरेण संबंधः, कीदृशा मुनयः? ' मुणियपरत्नवा ' ज्ञाता तनपरत्नवस्वरूपाः, कश्व सहंते? दृढप्रहारीव, यथा दृढप्रहारिणा दांतं तथान्येनापि दंतव्यमित्यर्थः ॥ ३६ ॥ अथ दृढप्रहारिनिदर्शनं, तद्यथा माकंद्यां महापुर्यां समुदत्तनामा नूदेवः परिवसतिस्म. तगृहे समुदनानिधा नार्या, एकदा तयैकः पुत्रः प्रसूतः, स प्रतिदिनं वईमानोऽन्यायशतानि कुरुते; यौवने लोकान्मारयति; मृषा वदति, स्तेयकर्म विदधाति, परांगनासंगमं करोति, नदयाऽनक्ष्यविवेकं न जानाति, कस्यापि शिकां न मन्यते. मातृपित्रोरप्यवज्ञाकारी, एवं महाऽन्यायाचरणचतुरो नगरे परिभ्रमति. एकदा राज्ञा श्रुतं, अयोग्योऽयमिति ज्ञात्वा धुर्गपालमाढूय नणितं, विरसवाद्यवादनपूर्वकं नगराबहिनिष्कासनीयोऽयं हिजाधमः, लोकैरपि तदनुमोदितं, दुर्गपालेनापि त ॥श्ए॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy