SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी. ॥श्न् । रोमुमनतपःसंयमादयस्तेषां जालं समूदं ' सो इति ' स शिष्यो भुक्ते, एतादृशो ऽविनीतो निष्फलमेव तपःसंयमादिकष्टं सहते, यथैवेति दृष्टांतोपन्यासे, गोशालको नगवविष्यानासस्तक्षदित्यर्थः ॥ ३०॥ ॥ मूलम् ||-कलहणकोहणसीलो । नंडणसीलो विवायसीलो अ॥ जीवो निच्चुज लिन निरचयं संजमं चर ॥ ३१ ॥ व्याख्या-'कलहण इति' कलहनं राटीकरणं, क्रो. धनं परगुणाऽसहनं, तत्स्वन्नावस्तहील एतादृशो यो नवति, नंम्नं यष्टिमुष्टिप्रनृतेर्युःकरणं, तस्य शीलः स्वन्नावो यस्यैतादृशः, च पुनः कीदृशः ? विवादशीलः, वचनेन वादकरणं विवादः, तन्वीलः, एतादृशो जीवो नित्योज्ज्वलितो, नित्यं सदैवोज्ज्वलितः, क्रोधाग्निना, निरर्थकं व्यर्थ संयम चारित्रं चरति वहति, चारित्रं विनाशयतीति नावः॥ ३१ ॥ ॥ मूलम् ॥-जह वणदवो वणं दव-दवस्स जलिन खणेण निद्दहश् ॥ एवं कसायप- रिण । जीवो तवसंजमं दहश् ॥ ३२ ॥ व्याख्या-'जह शति' यथेति दृष्टांते, यथा वननवो वनदावानलो वनं कानप्रति दवदवस्सेति' शीघ्रं शीघ्र 'जलिन इति' ज्वलितःस ॥२०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy