________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
मालाटी.
॥श्न्
।
रोमुमनतपःसंयमादयस्तेषां जालं समूदं ' सो इति ' स शिष्यो भुक्ते, एतादृशो ऽविनीतो निष्फलमेव तपःसंयमादिकष्टं सहते, यथैवेति दृष्टांतोपन्यासे, गोशालको नगवविष्यानासस्तक्षदित्यर्थः ॥ ३०॥
॥ मूलम् ||-कलहणकोहणसीलो । नंडणसीलो विवायसीलो अ॥ जीवो निच्चुज लिन निरचयं संजमं चर ॥ ३१ ॥ व्याख्या-'कलहण इति' कलहनं राटीकरणं, क्रो. धनं परगुणाऽसहनं, तत्स्वन्नावस्तहील एतादृशो यो नवति, नंम्नं यष्टिमुष्टिप्रनृतेर्युःकरणं, तस्य शीलः स्वन्नावो यस्यैतादृशः, च पुनः कीदृशः ? विवादशीलः, वचनेन वादकरणं विवादः, तन्वीलः, एतादृशो जीवो नित्योज्ज्वलितो, नित्यं सदैवोज्ज्वलितः, क्रोधाग्निना, निरर्थकं व्यर्थ संयम चारित्रं चरति वहति, चारित्रं विनाशयतीति नावः॥ ३१ ॥
॥ मूलम् ॥-जह वणदवो वणं दव-दवस्स जलिन खणेण निद्दहश् ॥ एवं कसायप- रिण । जीवो तवसंजमं दहश् ॥ ३२ ॥ व्याख्या-'जह शति' यथेति दृष्टांते, यथा वननवो वनदावानलो वनं कानप्रति दवदवस्सेति' शीघ्रं शीघ्र 'जलिन इति' ज्वलितःस
॥२०॥
For Private And Personal