SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सपना ॥१॥ पुनदेन तृतीयवारं महानयंकर मुशलप्रमाणकार्य कजलवर्णफणाटोपमंडितं च- मालाटी, लजिह्वायुगलं दर्शनमात्रेण परप्राणनाशनं प्रचंमविषं सर्परूपं विकुळ कामदेवप्रति कथितं. ॥ मुंच गृहीतव्रतं ? नो चेन्मया दष्टो विषेणाऽकाल एव मरिष्यसि. इति नाषितोऽपि स नल म याकुलो जातः, चेतसि चिंतयतिस्म, स्वल्योऽप्यतिचारो मम मा नवतु ? सोऽपि महते दो पाय. यदुक्तं-अत्यल्पादप्यतीचारा-धर्मस्याऽसारतैव हि ॥ अंहिकंटकमात्रेण । पुमान पं. | गूयते न किं ॥ १ ॥ इति निश्चलात्मानं तं ज्ञात्वा सर्परूपेण स दष्टवान. दुःखोनववशेन कामदेवशरीरं कालज्वरेणेव पीमितमनूत; महती वेदना जाता, परं ध्यानान्न चलितोऽसौ विचारयतिस्म. यतः-स्खलनायां तु धर्मस्या-ऽनंतैरपि नवैर्नवैः ॥ दुःखांतो नविता नैव । गुणस्तत्र * च कश्चन ॥ १॥ सुखं तु कृताज्जातं । तस्यैव कयतः कयेत् ॥ सुकृतात्तत्तयश्च स्या-त-- ॥२१॥ जस्मिन् सुदृढो न कः ॥२॥ इति ध्यानपरायणं तं ज्ञात्वा स्वरूपं प्रकटीकृत्य देवः कामदेवं सम्यक् कामयामास, कथितवांश्च धन्योऽसि त्वं, कृतपुण्योऽसि त्वं, लब्धजीवितफलो For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy