SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश रादिनिमिनकथनं, कौतुकं समश्यादिकथनं, आदेश दमित्रमेव नविष्यतीति कथनं, नूति- कर्मशब्देन मंत्रितरता दिदानं, एतैः पदार्थैः कृत्वा, अथवा एतेषां पदानामिति विनक्तिव्यत्य॥२१॥ - यो वा, स्वयं करणेन परतः कारणेन च, पुनरेतदाचरतामनुमोदनेन साधुर्मुनिस्तस्य तपःक यो नवति, एतान् साधवो नाचरंतीत्यर्थः ॥ १५ ॥ ॥ मूलम् ॥-जह जह कीर संगो। तह तह पसरो खणे खणे होश ॥ थोवोवि हो बहुन । न य लहर धिरं निरंनंतो ॥ १६ ॥ व्याख्या-'जह जह इति ' यथा यथा गृ. हस्थादीनां संगः संबंधः क्रियते, तथा तथा दणे कणे 'पसरो इति' वईमानो नवति, स्तो- कोऽपि संबंधः प्रचुरो नवति. न च लन्नते प्राप्नोति धृति संतोषं, 'निरंनंतोत्ति' गुरुवचनैः निरुध्यमानोऽपि. ॥ १६ ॥ ॥ मूलम् ॥-जो चयइ उत्तरगुणे । मूलगुणेवि अचिरेण सो चय३ ॥ जह जह कुण- इपमायं । पिलिज तह कसाएहिं ॥ १७ ॥ व्याख्या-'जो चयः इति ' य नत्तरगुणानादारशुप्रिमुखांस्त्यजति स पुमानचिरेण स्तोककालेन मूलगुणानपि प्राणातिपातविरम ॥२१॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy