SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२६॥ काकरणं, 'अविकनिया इति ' जीवघातकाः 'तं तहनि' तथाप्रकाराः, एतादृशा वेषधार- का असंयतानां पनि मार्गे निश्चयेन पतिता झेयाः ॥ १२ ॥ ॥ मूलम् ॥–श्रोवोवि गिहिपसंगो। जश्णो सुइस्स पंकमावह ॥ जह सोवरदत्तरिसी। हसिन पज्जोअनरवश्णा ॥ १३ ॥ व्याख्या-'थोवोवीति ' स्तोकोऽपि गृहिप्रसंगः शुइस्य यतेर्निर्मलचारित्रवतः पापरूपं पंकं कर्दममावहति, यथा स वरदत्तनामा शषिर्मुनिः प्रद्योतनरपतिना चंडप्रद्योतनरपतिना चंप्रद्योतनाम्ना नृपेण हसितः, नो नैमित्तिक त्वां वंदामीति हास्यं कृतं ॥ १३ ॥ अत्र कथा चंपायां मित्रप्रनो नामा राजा, तगृहे धर्मघोषनामा मंत्री, तत्रैको धनमित्रनामा श्रेटी, अतीवराजनान्यः, तगृहे धनश्रीनाम्नी नार्या, तयोः सुजातकुमारनामाऽत्यंतरूपलावण्यादिगुणोपेतो यशस्वी स्त्रीवल्लन्नः पुत्रोऽस्ति. सोऽन्यदा धर्मघोषमंत्रीश्वरस्यांतःपुरपार्श्वे गवन् प्रियंगुमंजरीनाम्न्या मंत्रिस्त्रिया दृष्टः, तपलावण्यादिमोहिताः सर्वा अपि मंत्रिस्त्रियः परस्परमिवं कथयंतिस्म. जो सख्योऽस्माकमयं पुरुषो वसनो खगति, परं सा धन्या यस्या अयं ॥२६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy