SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- त्वान्न कोऽपि तस्य सेवां करोति. तदा स चिंतयतिस्म यदा सजो नवामि तदैकं क्षुल्लकं क- Jo रोमि, क्रमेण तस्य स्वास्थ्यं जातं. एकदा कपिलनामा राजपुत्रो मरीचेर्देशनां श्रुत्वा प्रति॥२५॥ बुझः, तदा मरीचिनोक्तं नो कपिल त्वं साधुसमीपे चारित्रं गृहाण ? तेनोक्तमहं नवतां शि प्यो नविष्यामि. मरीचिना सर्वमपि स्वस्वरूपं दर्शितं, यन्मयि चारित्रं नास्ति. तथापि कपिलो नानुमन्यते; कथयतिस्म किं नवदर्शनमध्ये सर्वश्रा धर्मो नास्त्येव ? मरीचिना ज्ञातं मम योग्योऽयं मिलितः, इति ज्ञात्वा मरीचिरुवाच 'कपिला बंपि इहयपि 'नो कपिल तत्र महान् धर्मोऽस्ति, मम पार्श्वे तु स्तोकोऽस्ति; एतउत्सूत्रवचनेन तेनैककोटाकोटीप्रमाणा संसारवृक्षः कृता, तदनालोज्य चतुरशीतिलकपूर्वायुः परिपाल्य स चतुर्थे नवे पंचमस्वर्गे दशसागरोपमायुः सुरो जातः ॥ ४॥ ___ ततश्च्युत्वा पंचमे नवे कोजागसन्निवेशेऽशीतिलकपूर्वायुर्ब्राह्मणो जातः, तत्र त्रिदंडि. को जूत्वा बहुकालं नवे भ्रांतः, पश्चात् षष्टे नवे स्थूणानगर्यां हासप्ततिलकपूर्वायुः पुष्पनामा ब्राह्मणस्त्रिदंझिको नूत्वा सप्तमे नवे प्रथमस्वर्गे मध्यमस्थितिर्देवो जातः ॥ ७॥ तत ॥२५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy