SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेशा- साध्यस्तथा कायस्थितो जीवः साध्य इति श्रुत्वा प्रदेशिनृपो वदतिस्म. स्वामिन्नेकश्चौरो म मालाटी. या तोलयित्वा श्वासरोधनेन मारितः, पुनस्तुलनायां स तावन्मान एव जातः, तदा मयाज्ञा-५ ॥४॥ तं जीवो नास्ति, नवति चेत्तस्मिन् गते किंचिन्न्यूनो नवेदयं चौरः, केशिगणधरेणोक्तं नो महीपते! यथा पूर्व तोलितोऽपि चर्ममयो दृतिः पश्चाक्षायुना पूरितोऽपि तावत्प्रमाण एवनवति, न नारवृहिजायते, तथाऽयमपि. त्वं सम्यग् विचारय ? यदि रूपिव्येण वायुना ना. रो न वृहस्तर्हि अरूपिव्ये चात्मनि गते का न्यूनता ? सूक्ष्मरूपियाणां यदि विचित्रा गपतिस्तहि अरूपिणः किं कथनीय ? एतन्मध्ये किं भ्रांतोऽसि ? आत्माऽनुमानप्रमाणगम्यः, के. वलिनां तु प्रत्यक्षप्रमाणगम्योऽस्ति, पुनश्चाई सुखी, अहं पु:खीत्याकारं ज्ञानमात्मनो ल. क्षणं तस्माजीवोऽस्ति. यथा तिलेषु तैलं, पुग्धे घृत, काटेऽनिस्तथा कायेऽपि जीवः। इत्यादि बहुप्रधानामुत्तरं शास्त्रयुक्त्या दन, विगतसंदेहो नृपश्चिंतयति, सत्यमेतत्, ध. ॥॥ न्यमिदं ज्ञानं, गुरून्नत्वा स विज्ञपयतिस्म लगवन् त्वउपदेशमंत्रेण मम हृदयस्थितो मिल च्यात्वपिशाचो नष्टः, परं कुलक्रमागतं नास्तिकमतं कथं मुंचामि? तदा केशिकुमारेणोक्तं For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy