SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२१॥ एवमुक्ते चित्रेण साई स तत्रागतः, गत्वा वंदनादिविनयं विनैव स गुरूणां पृच्छतिस्म, नव- दाझा चेत्तिष्टामि, गुरुणोक्तं नवतां नूमिरियं वर्तते, यमाचरत ? इति श्रुत्वा स पुरतः स्थितः, तं दृष्ट्वाऽाचार्या विशेषेण जीवादिस्वरूपं वर्णयंति, तत् श्रुत्वा प्रदेशिनृपोऽवक् इदं सर्वमसंबई, यत्प्रत्यकेण दृश्यते तत्सत्यं, यथा पृथिव्यप्तेजोवायवः प्रत्यदेण दृश्यंते, तश्रा ना. यं जीवो दृश्यते, खपुष्पवदविद्यमाना जीवसत्ता कथं कथ्यते ? तदा केशिकुमारेणोक्तं, जो नृप यस्तु तव दृष्टौ नायाति, तत्सर्वेषामपि दृष्टौ नायाति, यदि त्वं कथयिष्यसि यदहं न पक्ष्यामि तत्सर्वमसत्यं तन्मिथ्या, यतः सदृष्टमेकेन चाऽदृष्टं नाऽसत्यतां याति; अश्र यदि कथयिष्यसि सर्वेऽपि न पश्यंति, तर्हि किं त्वं सर्वज्ञोऽसि ? सर्वज्ञास्तु जीवं प्रत्यक्षेण पश्यं. ति, त्वं स्वशरीरम्याग्रजागं पश्यसि, पुनः पृष्टिनागं न पश्यसि, अतः कश्रमरूपिजीवस्वरूपं त्वं पश्यसि ? अतो जीवसत्तामनुमन्यस्व ? परलोकसाधनं प्रमाणय ? तदा प्रदेशीनृपे- णोक्तं स्वामिन् मदीयः पापीयान् पितामहो नवन्मते नरकं गतो नविष्यति, अहं तु त - स्यातीववक्षन्न आसीत्, तेनाप्यागत्य मम नोक्तं, तत्कथं श्रद्दधामि जीवसत्ता ? केशिकुमा ॥ २१ ॥ 1 For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy