SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश ॥१॥ पयति नो स्वामिनि त्वं साक्षात् शीलालंकृतिधारिणी लक्ष्मीरसि, परमहमधमाझाकारकामा चांमालोऽस्मि, येन मया त्वमरण्ये मुक्ता; धिग्मां दुष्कर्मकारिणमिति ब्रुवंतं तं कमलवती प्राह नो सत्पुरुष नायं तवात्रापराधः, यः सेवको नवति स स्वन्न राज्ञां करोत्येव; परं मं. दन्नाग्यवतस्तस्यैकं वचनं कथनीयं, यदेतत्कार्य किं त्वया कुलोचितं कृतमस्तीति. तत् श्रुत्वा कमलवती वटतरोरधो मुक्त्वा रथं गृहीत्वा स पश्चालितः, पश्चादेकाकिनी तत्र स्थिता सा रुदंती विलपंत्येवं कथयतिस्म, अरे विधातः किमतिकर्कशमाचरितं त्वया! किमकाले बजपातोपमं प्रियविरहजं दुःखं दत्तं ? किं मया तवापराई ? अन्यत्सर्वमपि सोढुं शक्यते, परमस्मत्कलंकारोपणतो न; मम गृहनिष्कासनं महदुःखं नाति, किं करोमि ? क यामि ? अ. तो मातरत्रागत्य सुखदावाग्निना दह्यमानां स्वपत्री पालय ? अथवा नागंतव्यं, मदीयदःखदर्शनेन तव हृदयस्फोटो नविष्यति, अहं मंदनाग्यवती, पूर्व पितुरपि मया कुमार्यवस्थायां ॥१॥ वरचिंता कारिता, पाणिग्रहणवेलायामपि बंधनादिकष्टमुत्पादितं, अधुनाप्येतत् श्रुत्वा मनि. मिनेन खन्ना नविष्यति. For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy