SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥२५॥ जसुतां मदीयसुताय समर्पय ? तदा राझोक्तं कथमेतत्रवति ? अन्नयनोक्तमेकवारं त्वं तं बा- मालाटी. गमत्रानय ? पश्चाद्यथोचितं करिष्यामः, तेनाप्यानीय नृपगृहे गगो बः, तदा स सुगंधवि-* ष्टां कर्तुं लगः, अन्नयेनोक्तमयं कोऽपि देवनावो विलोक्यते, नोचेत्कथमयं नृपपुत्री मार्गय. ति ? तत्परीक्षा विधेया, अतो यत्कार्य मनुष्येण कर्तुमशक्यं, तत्कार्य चेदसौ करोति, तदा सत्योऽयं देवप्रनाव इति विचार्याऽनयेन तस्मै प्रोक्तं, यो हि राजगृहपुरतो नवीनं स्वर्णऽर्ग कारयति, वैनारगिरौ सेतुबंध करोति, गंगायमुनासरस्वतीवीरसमुश्चतुष्टयमत्रानयति, तदीयजलेन स्वसुतं च स्पयति, तस्य श्रेणिकः स्वपुत्रीं ददाति, एतत्सर्वमन्नयकुमारोक्तं देवप्रजावेण संद्यः संजातं. पश्चात्तजलेन चांमालसुतं स्नपयित्वा, पवित्रं विधाय राजसुता परिणायिता. पश्चानैर्व्यवहारिनिरप्यष्टौ कन्यास्तस्मै दत्ताः, चं नवस्त्रीणां पाणिग्रहणं कृतं. त. दा देवेनोक्तं दीक्षां गृहाण ? मेतार्येणोक्तं नवपरिणीतोऽस्मि, ततो हादशवर्षाणि यावदेतान्तिः ॥२५॥ साई विषयसुखं भुक्त्वा पश्चाच्चारित्रं गृहिष्यामि. देवेनापि तत्प्रतिपन्नं. हादशवर्षी ते पुनरप्यागतो देवः, तदा करौ मुकुलीकृत्य स्त्रीनिदिश वर्षाणि याचितानि. तहिनयरंजितेन ते For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy