SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir प्रवि | सामित्ति जान विगयकामो ॥ ८५ ॥ व्याख्या -' मणिइति ' मरायचं कांताद्याः, कनकं सुवर्ण, रत्नानि वैसूर्यादीनि धनानि रजतादीनि तैः पूरिते नृते, एतादृशे भुवने स्थि तोऽपि शालिनामा व्यवहारी ' किर इति ' निश्वयेन ' मनवि इति ममापि श्रन्यः स्वामी वर्त्तते तर्हि विदिं वैभवं ! इति विचारयन् विगतकामो गतविषयाभिलाषो जातः ॥ ॥ ८५ ॥ अत्र प्रसिद्दत्वात्संक्षेपतः शालिन संबंध ः— पूर्वज शालिग्राम वास्तव्या काचिद् धन्या नाम्नी वशा स्वोदरपूरणार्थं संगमनामानं सुतं सहादाय राजगृहमागता परगृहकार्यं करोति. संगमोऽपि धेनूनां वत्सांश्चारयति. एकदा पर्व विशेषे प्रतिगृहं पायसनोजनं दृष्ट्वा समुत्पन्नतन्मनोरथः संगमोऽपि मातुरं पायसनोजनं याचे. तयापि प्रातिवेश्मिकाप्रदत्तदुग्धादिकारण तो निष्पन्नं पायसं पुत्राय स्थाल्यां समर्पितं यावदत्युष्यत्वात्स तं फूत्करोति, तावदंकस्मान्मासरूपणपारण के तहे कोऽप्यतिथिरायातः, संजातहर्षेण तेन बहुजावपूर्वकं पायसं साधवे समर्पितं चिंतितवांश्च धन्योऽहं यन्मया पाप्राप्तमिति प्रशंसितवान् यतोऽनुमोदनासदितं दानं महते फलाय. यदुक्तं - आनंदाश्रूणि For Private And Personal मालाटी. ॥ २१२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy