SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- ॥ मूलम् ॥-परपरिवायं गिएदइ । अष्ठमयविरक्षणे सया रम ॥ मप्र य परसिरी- Moए। सकसान दुस्किन निचं ॥ ६॥ ॥ व्याख्या–परति ' परपरिवादं गृह्णाति नापते, अ॥४॥ ष्टमदानां विस्तारणे सदा निरंतरं रमते, तत्रासक्त एव तिष्टतीत्यर्थः, परश्रिया परलदम्या मप्रति ' ज्वलति, एतादृशः सकषायः पुमान् नित्यं खितो ज्ञेयः॥६॥ ॥ मूलम् ॥-विग्गहविवायरुश्यो । कुलगणसंघेण बाहिरकयस्त ॥ नहि कर देवलो. ए। वि देहसमईसु अवगासो ॥ ७० ॥ व्याख्या-'विग्गदेति ' विग्रहे युवादिकरणे, विवाद दे राटीकरणे रुचिर्यस्यैतादृशस्य कुलं नागेशदि, गणः कुलसमुदायः, संघश्चतुर्विधः, एतैर्वा ह्यरुतस्य अयोग्यत्वावहिनिष्कासितस्येत्यर्थः, नास्ति 'किर इति' निश्चयेन देवलोकेऽपि, यतः स किल्बिषदेवेष्ववतरति, अतः 'देवसमिश्सु ति, देवसनायामवकाशः प्रवेशो नास्ति कस हीनत्वाद्देवसनायां न प्रवेशं लनते ॥ ७ ॥ ॥ मूलम् ॥–ज ता जगसंववहारो-वजियमकजमायरइ अन्नो । जो तं पुणो वि. कंन । परस्स वसणेण सो उहि ॥ १ ॥ व्याख्या-'जश इति ' यदि तावजनसंव्यव ॥२०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy