SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥१॥ एवं तया सर्वमपि स्थूलिलस्वरूपमुक्तं. यः पूर्वपरिचिताया अपि ममावासे समागत्य मनागपि न चलितः, अतोऽयं दुष्करकारः, यउक्तं-पुप्फफूलाणं वरसं । सुराई महिलयाणं च ॥ जाणंतो जे विरश्या । ते दुक्करकारए वंदे ॥१॥ इत्यादिस्थलिन्नस्तुतिवचनैः प्रतिबोधं प्राप्तो रथकारः स्थूलिन्नतिके चारित्रं जग्राह. स्थूलिनशेऽप्यनुक्रमेणार्थतोऽवीतदशपूर्वः, सूत्रतोऽधीताग्रेतनचतुःपूर्वश्चतुर्दशपूर्वविदामपश्चिमो बदन् नव्यान् प्रतिबोधयन् यशोधवलीकताखिलजगत्सर्वजनप्रतिइस्त्रिंशवर्षाणि गृहे, चतुर्विशतिवर्षाणि व्रते, पंचचत्वारिंशद्युगप्रधानत्वे, सर्वायुर्नवनवतिवर्षाणि परिपाट्य श्रीवीरात्पंचदशाधिकशतघ्य ( २१५ ) वर्षे स्वर्गनाक्, एवं यथा स्थूलिन्नण दुर्धरव्रतधारणेन चतुरशीतिसंख्याश्चतुर्विंशतिका यावत्स्वं ना. म रहितं. एवमन्योऽपि गुर्वाझास्थो व्रतं पालयन कीर्तिनाग् नवतीति संबंधः॥ इत्येकोनविंशतितमः संबंधः॥ ॥ मूलम् ॥–विसयासिपंजरमिव । लोए असिपंजरंमि तिरकंमि ॥ सीहाव पंजरगया। - वसंति तवपंजरे सादू ॥ ६० ॥ व्याख्या-'विसया इति' विषयाः शब्दादयस्तपेऽसिपं. ॥१५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy