SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश : ॥ १६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्यं वदति ! परं स कोऽपि धूर्तो दृश्यते एवमुक्त्वा राज्ञा सर्वत्र कमलवत्याः शुद्धः कारापिता, परं कुत्रापि सा न दृष्टा, तदा राजाऽतीवशोकातुरो जातो, राज्यपि पुत्री मोहन रुदंती सेवकानेवं वदतिस्म, यः कोऽपि मदीयां तनयामानयति तस्य मनोऽनीष्टं पूरयामीति चरा अपि सर्वत्र चामं ग्रामं विषमा निरुत्साहाः पुनरागताः, एवं सति प्रातः केनापि लब्धादान कनकसेननृपाये कथितं, स्वामिन् कमलवती परिणीतवेषेण रणसिंहकुमार पटावासेक्रीमां कुवैती दृष्टा, तत् श्रुत्वा क्रोधारुणनयनो जीमनृपकुमारसहितो बहुदलवृतः स तप्रागतः, कुमारेण साईं च तेन युद्धमारब्धं रससिंहोऽपि सिंहवद्यो कुमारेने. एका किनापि रएसिंहेन देवसाहाय्यानीनपुत्रेण साईं कनकसेननृपो जीवन गृहीतः, तदा कमलवतीदास्या सुमंगलया समागत्य सर्वोऽपि वृत्तांतो निवेदितः पश्चात्कमलवत्यपि समागता, पितुः प्रणामं कृत्वा करौ मुकुलीकृत्य स्थिता. कनकसेननृपेणापि सर्व जीमनृपसुतस्वरूपं श्रुतं श्रती वक्रुद्धेन तेन तस्य बहुतर्जनादि क्रियमाणे कमलवत्या सोऽपि मोचितः, कनकसेनोऽपि रणसिंदस्य कुलधैर्यादि विज्ञायातीवहृष्टो, महता विस्तरेण कमलवतीविवादः कृतः, जामातुः For Private And Personal मालाटी. ॥ १६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy