SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २८० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तः, ग्लानेन बहूनि कर्कशवचनान्युक्तानि; परंतु नंदिषेणः स्वकीयमेव दोषं विलोकयति म नागपि न क्रोधकलुषितमना जातः, कथयति च हे ग्लानमुने मदीयापराधं कमस्वेत्युक्तत्वा तच्छरीरं स जलेन प्रकालयति, कथयति च स्वामिन्नुपाश्रये समागम्यतां ? यथौषधं विधाय तव समाधिः क्रियते. तदा देवस्वरूपसाधुनोक्तं, हे नंदिषेण मम गमनशक्तिर्न विद्यते, कथमागच्छामि ? तदा नंदिषेणो ग्लानमुनिं स्कंधे समारोप्य चलितः, मार्गे तेन तदंगोपरि दुर्गंधांशुच्यादीनि कृतानि. जो नंदिषेण धिक् त्वां ! वेगविधावितं करोषीत्यादिभिः कटुवाक्यैस्तं तर्जयति, नंदिषे पतीव्रतर परिणामश्चिंतयति, कथमयं महात्मा स्वस्थी नविष्यति ? जो ग्लानमुने मिथ्यादुष्कृतमस्तु ? अधुना त्वां शोजनं नयामीत्ति वदन् गच्छतिस्म ततो देवेन विचारितमहो धन्योऽयं सुनिर्मया महांतं खेदं प्रापितोऽपि न मनाक् चलितः, सत्यमैश्वच इति संचिंत्य देवमायां संहृत्य दिव्यरूपं च विधायैवं स वदतिस्म हे स्वामिन् यादृशस्त्वमिंदेश तिस्तादृश एवं मया दृष्टः, धन्यस्त्वं, पवित्रात्मा त्वमेव निर्जितक्रोधस्त्वमेव, कमस्व For Private And Personal मालाटी. ॥१८०॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy