SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१६॥ गं ॥ १ ॥ अतः साधूनां न कोपः कत्तु युज्यते. परंतु कोपकारिणं यदं प्रसन्नीकुरुतेति तै- - स्तचनादिन्निर्यकः संतोषितः, सर्वेऽपि सजीनूता हिजा यझकर्माणि त्यक्त्वा मुनिचरण योनिपतिताः, प्रतिलानितो मुनिः शुक्षन्नेन, तत्र पंच दिव्यानि प्रातानि, किमेतदिति संजातकुतूहला बहवो लोका मिलिताः, राजापि व्यतिकरं विज्ञाय समागतः, सुपात्रदानप्रशंसां च चकार. यउक्तं-व्याजे स्याद् हिगुणं वित्तं । व्यवसाये स्याञ्चतुर्गुणं ॥ केत्रे शतगु. एणं प्रोक्तं । पात्रेऽनंतगुणं तथा ॥ १ ॥ मिथ्यादृष्टिसहस्रषु । वरमेको ह्यणुव्रती ॥ अणुव्रतिसहस्रेषु । वरमेको महाव्रत। ॥॥ महाव्रतिसहस्रेषु । वरमेको हि तात्विकः ॥ तात्विकस्य समं पात्रं । न नूतं न नविष्यति ॥ ३ ॥ अतो धन्यमिदं जैनसाधुदानमिति बहवो जना मुनिदेशनया प्रतिबुझः, हिजाः सर्वेऽपि देशविरतिधराः संजाताः, हरिकेशिमुनिरपिशुवत. माराध्य केवलमुत्पाद्य मोदं प्राप्तः, तस्मान्नकुलं प्रधानमपितु गुणा एव, गुणानां विरहे कु. लस्याऽकिंचित्करत्वादिति. पुनश्चायमात्मा नटवदपरापररूपैः परावर्तत, ततः कः कुलानिमानावकाशः? इति गाथात्रयेण स्पष्टीकरोति, ॥ इति हरिकेशिबलमातंगकथा ॥ ॥१६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy