________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥१५॥
पितः, तदा तस्यां जितशत्रुनृपसन्नायां वार्तावशेन पालकेन धर्मचर्चा प्रारब्धा. तस्यां धर्म- चर्चायां स स्वकीयं नास्तिकमतं स्थापयति. तदा समीपस्थेन जिनतत्वविदा स्कंदककुमारेण जिनोक्तयुक्तिन्निः पालको निःपृष्टव्याकरणीकृतः, मानभ्रष्टो जातः, अंतः क्रोधेन ज्वलितो बनूव. स स्वकीय कार्यं कृत्वा पश्चात्कुंन्नकारनगरे समायातः, अथैकदा श्रीमुनिसुव्रतस्वामिनो विहरंतः श्रावस्त्यां समायाताः, स्कंदककुमारो वंदनार्थमागतः, गुरुनिर्देशना दत्ता, तां श्रुत्वा स्कंदककुमारः पंचशतराजपुत्रैः पुरुषैः साई दोहां जग्राह; नमविहारी च जातः, गृहीतसकल सिहांतसारो जगवता पंचशतसाधूनां स एवाचार्यः कृतः.
अन्यदा मुनिसुव्रतस्वामिनः पार्श्वे समागत्य स्कंदककुमारः प्राह नगवन् यदि लवतामाझा नवति तदा निजन्नगिनीपुरंदरयशाप्रतिबोधनार्थ, निजन्नगिनीपतिदमकनृपादिप्रतिबो धनार्थं च कुंलकारकटकनगरं गहामि. तदा जगवतोक्तं हे स्कंदकाचार्य ! नवतां तत्र प्राणां तिक नपसर्गों नावी, तदा स्कंदकाचार्येणोक्तमहमाराधको नविष्यामि वा न वेति ? नगवतोक्तं नवंतं मुक्त्वा सर्वेऽप्याराधका नविष्यति. तत् श्रुत्वा स्कंदकाचार्येणोक्तं स्वामिन् यदि
॥१५॥
For Private And Personal