SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥१२॥ पूर्वमेकदाहं यदायतने गता, तदा तत्रै विद्याधरविद्यावरीयुग्ममागतं, तदा मां दृष्ट्वा विद्याधरस्त्रिया चिंतितं यद्यत्यनुतरूयामिमां मदीयो नर्ता दृदयति तदैतपमोहितो नविष्यतीति ज्ञात्वा यथाहं न जानामि तथा मम कर्णे सैकां जटिकां बबंध. पश्चाद्यपूजार्थं गताई स्वात्मनः पुरुषवेशं दृष्ट्वा विस्मयमापना, सर्व शरीरमवलोकयंत्या मया कर्णे जटिका दृष्टा, सा ततो दूरतो मुक्ता, मूलरूपेण च जाता; पश्चात्सा जटिका मयाऽत्यादरेण गृहीता, सैव च मम पार्श्वे वर्तते. तत्पन्नावेण चाद्य पुरुषवेषं कृत्वाहं प्रासादात्समागतेति जटिकास्वरूपं दास्यै निवेदितं. अथ नीमनृपपुत्रेण बहवोऽप्युपायाः कृताः, परं कोऽपि न लगति, तदा तेन कमलवतीमातुरग्रे स्वान्निप्रायो निवेदितस्तयापि चिंतितं महानयं राजपुत्रोऽस्ति, अतो युक्तमनेन साई स्वपुत्रीविवाहकरणमिति विचार्य न निवेदितं, तेनापि प्रतिपन्नं, दितीयस्मिन्नेव दिने लग्नं गृहीतं. कमलवत्यापि तद् ज्ञातं, महदुःखमुत्पन्नं, अतो सा न भुंक्ते न शे- ते न जटपति न हसति, मनसि चिंतयति गत्वा तमेव यदं सोपालंन्नपूर्वकमाश्रयामि, नान्या मे गतिरिति विचिंत्य रात्रौ प्रचन्नं निर्गत्य यदायतनमागत्य तमेवमुपालनं ददाति. हे ॥१२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy