SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २४५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir चिलातीपुत्रेण चिंतितं नायं मां विप्रतारयति, सत्यं बहुकृतपापस्य मम धर्म विनान्यथा शुद्धिर्न जविष्यतीत्यवश्यं साधुवचनं मया करणीयं किमनेन साधुनोक्तं ? ज्ञातं म या उपशमः क्रोवादीनां त्यागो विधेयो, धिग्मां क्रोधांधलचेतसमनर्थकारिणं. पुनर्विवेकस्त्यागो बाह्यानां विधेय इति विचार्य तेन मुक्तं करवालेन सार्धं करस्थितस्त्री मस्तकं, पुनः संवरो विधेयो, दुष्टयोगानां संवरणं कर्त्तव्यमिति निरुद्धस्तेन पुष्टमनोवाक्कायव्यापारः, एवं पदत्रयं मनसि चिंतयन् स तत्रैव कायोत्सर्गेण स्थितः, तत्र शोणितगंधेन बहवो वज्रतुंमाः पिपीलिका प्रागताः, तस्य रुधिरं मांसं च क्षयितुं लग्नाः, समंततः शरीरं चालिनीतुल्यं कृतं. तथाऽप्यसौ ध्यानान्न चलितः, नायं मदीयो देहो, नाहं कस्यापीति ध्यायन् तृतीयाहोरा हुपायं कृत्वा जगाम देवलोकं चिलातीपुत्रः, धन्योऽयं धर्मो यदीयप्रभावेणैतादृशो नरः स्वर्गसुखनाजनं बभूव नक्तं च- दुर्गतिप्रपतत्प्राणि - धारणा धर्म उच्यते ॥ संयमादिदशविधः | सर्वोक्तो विमुक्तये ॥ १ ॥ इति न हि बहुपापा धर्मस्तारयतीति मुग्धशंकानिरासाथै धर्मप्रावोपरि चिलाती पुत्रदृष्टांतो वोध्यः ॥ इति चिलाती पुत्रदृष्टांतः ॥ पूर्वगाश्रायां 1k For Private And Personal मालाटी. ॥ १४५ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy