________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥१४॥
गरे एको यज्ञदेवनामा विप्रो वसति, सोऽतीवव्याकर्णकाव्यतर्कमीमांसादिविचार चतुरः सर्व- शास्त्रषु पारगः, तेनैतादृशी प्रतिज्ञा कृता, यो मां वादे जयति तस्याहं शिष्यो नवामि, . ति प्रतिज्ञाधारको वाद बढून प्रतिवादिनो निर्जितवान्. एकदैकेन क्षुल्लकेन स जितः, तदा सत्यप्रतिइन तेन ब्राह्मणेन क्षुल्लकपाचे चारित्रं गृहीतं, नावयुक्तो व्रतं पालयति. परंतु जातिगुणेन देहवस्त्रादिमलपरिषदं निंदति, अहो एतन्मार्गे सर्वमपि समीचीन परं त्वेकं स्नानाउन्नावरूपं महज्जुगुप्सास्थानं, इति मलपरिषहसहनाऽसमर्थोऽपि चारित्रनंगनयान स्नानादिशुहिं करोति. म एकदोपवासस्य पारणके निवार्थमटन् कपोतवृत्तिन्यायेन स्वकीयस्त्रीगेहं प्राप्तः, तया
मोहपिशाचग्रस्तया पूर्वस्नेहवशतः स्वकीयपतेर्मुनेः कार्मणं कृतं. तेन कार्मणेन सोऽतीवकीणशरीरो जातः, कियति काले गते विहाराऽकमो नूत्वाऽनशनं कृत्वा स कालधर्म प्राप्तः, स्वर्गे च सुरो जातः, सा पतिमरणवाना स्त्रिया श्रुता, पश्चात्तापं च गता, अहो धिग्मम पतिमारिकाया महत्पापं लग्नं, अहो साधुहत्याकारिकाया मम नो नरकेऽपि स्थानं. अतोऽश
॥१२॥
For Private And Personal