SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. उपदेश व्यति, अत्र नपुरपंमितादृष्टांतो वाच्यः, तदुपरि जंबूकुमारण विद्युन्मातिदृष्टांतः कथितः, येन K मातंगीसंगमेन सर्वा अपि विद्या हारिताः, स चायं-नरते कुशवईनग्रामे विप्रकुले विद्यु॥१३०॥ मालिमेघरधनामानौ बांधवौ. एकदा वने गतौ, केनचिघिद्याधरेण मातंगी विद्या दत्ता, वि द्याधरेणोक्तं सा मातंगी देवी नोगप्रार्थनां करिष्यति परं मनसि धैर्य रक्षणीयं, न चलितव्य, तदा विद्या लिहिं प्राप्स्यति. हौ बांधवौ साधयितुं लग्नौ. तत्रैको विह्वलमना विद्युन्माली मातंग्या चालितः, अन्यस्तु गुरुवचनं स्मृत्वा न चलितः, तस्य विद्या सिझा, षण्मासमध्ये तेन बहु धनं प्राप्तं. विद्युन्माली तु दु:खी जातः, जंबूकुमारणोक्तं मातंगीसंगतिसदृशा मानुव्यस्त्रीनोगाः, अतो बहुसुखार्थिना ते त्याज्याः ॥ इति तृतीयस्त्रीकथा ॥ अथ चतुर्थी कनकसेना कथयति यदि मातंगीसदृशा वयं तर्हि कथं परिणीताः ? पानीयं पीत्वा गृहपृच्छा न कर्तव्या, हे । स्वामिन् त्वमपि कौटुंबिकवल्लोनेन पश्चात्तापं प्राप्स्यसि. दृष्टांतश्चायं-सुरपुरे एकः कौटुं बिको वसति, नेन कृषिकर्म कृतं, रात्रौ पहिणां पलायनार्थ शंखं वादयति, एकस्मिन् दिने ॥१३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy