SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १२८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दृशं दुःखं न श्राशासदृशं बंधनं न, स्त्रीसदृशं च जालबंधनं न वर्त्तते यस्तासु स्त्रीष्वतीवलोजवान् स वायस इवानर्थं प्राप्नोति स्त्रिया पृष्टं कोऽयं वायस ? जंबूकुमारः कथयति — ana रेवानदीतीरे एक गजो मृतः, तत्र बहवः काका मिलिताः संति, गमनागमनं च कुर्वेति, यथा सत्रशालायां द्विजा मिलंति, तत्तत्र वायसा मिलिताः संति तत्रैको वायसो मृतगजकलेवरस्याऽवमद्दारे प्रविष्टः, तत्रैव च स तिष्टत्यामिषलंपटः, तत्र ग्रीष्मकाले द्वारं मिलितं, काकस्तु तत्रैव स्थितः, वर्षाकाले तऊजकलेवरं पानीयप्रवाहेण वाहितं श्रवमद्वारविकसनात्स वराको निःसृतः, चतुर्दिक्षु पानीयपुरं विलोकयन् तत्रैव मरणमापन्नः, अत्रोपनयः — मृतगजकलेवरतुल्याः कामिन्यः, विषयी नरो वायसतुल्यः, स जवजले बुमति, एवं बहुलोजेन शोकं प्राप्नोति ॥ इति वायसदृष्टांतः ॥ प्रथमस्त्रीकथा || द्वितीया पद्मश्रीः कथयति - हे स्वामिन्नतिलोजेन वानर इव नरो दुःखं प्राप्नोति, प्रजवचौरः कथयति तं वानरदृष्टांतं कथय ? पद्मश्रीः कथयति एकस्मिन् वने कपियुगं वसति सुखेन च तिष्ठति, एकस्मिन् दिने देवाधिष्टिते जलहदे स वानरः पतितः, मानवरू For Private And Personal मालाटी. ॥ १२८ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy