SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश त्यजति कश्चिजीवः परप्रत्ययेनापि नोगांस्त्यजति, नोगांस्त्यजंतमन्यपुरुषं दृष्ट्वा स्वयमपिमालाटी. JA बोधं प्राप्नोति. तत्र दृष्टांतमाह-प्रनवनामा चौरः पंचशतचौरपरिवृतः ‘दण इति ' दृष्ट्वा ॥११॥ जह इति ' यथा जंबूनामानं दृष्ट्वा प्रनवः प्रतिबोध प्राप्तः ॥ ३७ ॥ अथात्र जंबूनिदर्शनं लिख्यते, तत्र किंचित्पूर्वनवस्वरूपं एकदा राजगृहे श्रीवईमानः समवसृतः, श्रेणिको वंदनार्थमागतः, तस्मिन्नवसरे कश्चित्सुरः प्रश्रमदेवलोकादागतः, सूर्याजवन्नाव्यं विधाय तेन निजायुःस्वरूपं पृष्ट, नगवतोक्तमितः सप्तमे दिने व्युत्वा त्वं मनुष्यन्नवं प्राप्स्यसि; इति श्रुत्वा स स्वस्थानं गतः, श्रेणिकेनोक्तं स्वामिन् क्वायमवतारं प्राप्स्यति ? वीरेणोक्तं राजगृहे जंबूनामाऽयमंतिमः केवली नविष्यति. श्रेणिकेनोक्तं प्रनो अस्य पूर्वनवस्वरूपं मे कथ्यतां ? जगवानाह जंबूहीपे भरते सुग्रीवनामनि ग्रामे रावनामा पामरोऽस्ति, तस्य रेवती पत्नी, तत्कुक्षिसमुत्पत्रौ नवदेवन्नावदे- ॥११७ ॥ वौ हौ पुत्रौ; एकदा नवदेवेन दीका गृहीता, स विहरन एकदा निजग्रामे समागतः, नवपरिपीतां नागिलां स्त्रियं मुक्त्वा लज्जया जावदेवेनापि बंधुसमीपे चारित्रं गृहीतं. नवदेवो मृत्वा For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy