SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश 1| 2 || www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाहं किमपि वेझीति प्रधानपुरुषैः कनकशेखरनृपाये कथितं तदा कनकशेखरेल चिंतितं; एतत्सत्यं यदियं रत्नवती मम जागिनेया, तदस्यापि विवाहो मम कर्त्तुं युक्त एवेति रणसिंहमाकार्य स प्रोवाच गम्यतां रत्नवतीपा ग्रहणार्थ, तेनापि तत्प्रतिपन्नं, महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनार्थं चलि - तः, मार्गे गन्नेकदा पाडलीखंकपुरसमीपोपवने चिंतामणियकायतनसमीपे समागत्य स्थितः, यक्षप्रासादमध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदवसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदा स मनसि व्यचिंतयत् अथ कोऽपीष्टमेलापको भविष्यतीति. तस्मिन्नवसरे पाडलीखंडपुराधिपस्य कमलसेननृपस्य कमलिनीकु किसमुन्नवा कमलवतीसुता सुगंधपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, प्रागत्य रसिंहकुमारं दृष्ट्वा कामविह्वला जाता, कुमारोऽपि तां दृष्ट्वाऽतीवव्यामोहितः, परस्परमनिमेपलोचनौ कणमथ सस्नेहमवलोकयितुं लग्नौ पश्चाद्यरुपूजां कृत्वा विज्ञपयतिस्म, स्वामिस्तव प्रसादतोऽयं मम जर्चा जवतु, एतद्दर्शनेनाहमतीव रागवती जाता, अतः प्रसन्नीनूय ૨ For Private And Personal मालाटी. ॥ ए ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy