________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥११॥
स्तारके स्थिता मनस्यालोचयति, मृगावती क्व स्थिता नविष्यतीति. अस्मिन्नवसरे मृगाव- तीमागतां दृष्ट्वोपालंन्नं ददातिस्म. हे मृगावति! तवैतन्त्र घटते, नवादशीनां प्रधानकुलजातानां रात्रौ बहिःस्थानं न युक्तं, नवत्येदं विरुझचरणं कृतं. एतदार्यचंदनावचनं श्रुत्वा नयनान्यां गलदश्रुसलिला सा संतापं वहति, मया गुणवत्याः संताप नुत्पादित इति.
पश्चात्तापेनात्मानं निंदंती मृगावतो करकमले योजयित्वा प्राद, हे नगवति कमस्वैकं ममापराध, मंदनाग्याहं, प्रमादवशान्मया रात्रिस्वरूपं न ज्ञातं, न पुनरीदृशं करिष्यामीति वारंवार कामयित्वा चरणयोर्नत्वा विश्रामणां चकार. आर्यचंदना संस्तारके सुप्ता, मृगावती च स्वकीयनिंदां करोति, मृगावत्याः शुक्लध्यानानलो वृद्धिं प्राप्तः, ज्वालितं च कग्निमपि क#धनमंझलं. मृगावत्याः केवलज्ञानमुत्पन्नं. अस्मिन्नवसरे कश्चिविषधर आर्यचंदनासंस्तारकपाधैं समागचन् मृगावत्या ज्ञानेन दृष्टः, संस्तारकाबहिःस्थित आर्यचंदनाहस्तो मृगावत्या संस्तारके निहितः, तदाहार्यचंदना प्रबुज्ञ, पृष्टं च मदीयः करः केन चालितः ? तदा मृगावत्योक्तं स्वामिनि कमस्व मदीयापराधं ? मया करश्चालितः, कयं चालित इति पृष्टे मृगावती
॥११५ ॥
For Private And Personal