SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नुपदेश मालाटी. नपायो लब्धः, तस्या रुदनवेलायां स एवं प्रतिदिनं करोति, तेन सा रुदनं न करोति; एकदा पित्रा दृष्टो वारितोऽपि न तिष्ठति; गृहान्निष्कासितः, स पल्ल्यां गत्वा पंचशतचौराणां स्वामी जातः.। ___ एकदा ते सर्वे चौरा मिलित्वा धाटी कृत्वा कस्मिंश्चिद्ग्रामे गताः, तस्मिन् ग्रामे सापि प्राप्तयौवना विषयानिलाविण्यागतास्ति; चौरैर्दृष्टा, पूर्वस्नेहेन कामातुरतया तया प्रोक्तं मां स्त्रीत्वेन स्वीकुरुतेति प्रार्थनया सा पंचशतचौराणां पत्नी जाता; पंचशतपुरुषैरपि सा तृप्ति न प्राप्नोति, अहो स्त्रीणां कामलौल्यं ! यदुक्तं-नाग्निस्तृप्यति काष्टौघै- पगानिमहोदधिः ॥ नांतकः सर्वभूतेन्यो । न पुनिर्वामलोचना ॥ १॥ तथा प्रोक्तं=नागरजातिरउष्टा । शीतो वह्निर्निरामयः कायः॥ स्वासु च सागरसलिलं । स्त्रीषु सतीत्वं न संन्नवति ॥ ॥ एकदा'चौरैर्विचारितमियं पंचशतपुरुषैः सेव्यमाना कष्टं प्राप्नोति, अतोऽन्या स्त्री विधीयते; इति कृपया तैरन्याानीता, पूर्वपत्न्या विचारितमहो ममोपर्यन्याानीता! मम नागं पातयिष्यतीति बुद्ध्या सैकदा तया कूपे पातिता, मृता सा, पलिपतिना श्रुतं, अहो इयं कामविह्वला ॥१११ ।। For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy