SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१०॥ जातिस्मरणं च प्राप्तं; तेन चित्रजीवेनापि पंचनवसंबंधो ज्ञातः, मनसि विचारितं, मम बां- धवेन निदानं कृतं, तेन स निन्नकुले समुत्पन्नः चक्री च जातः, अतस्तं बोधयामीति ध्यायन् स कांपिल्यपुरोद्याने समागतः, तत्रारहट्टकवाहकमुखाजाबाई श्रुत्वा मुनिनोत्तराई पूरितं. एषा नौ षष्टिका जाति-रन्योऽन्यान्यां वियुक्तयोः ॥ इति मुनिमुखाउत्तराई श्रुत्वाऽरहट्टवाहको नृपांग्रे गत्वा गायाया नत्तराई पूरयामास. तत् श्रुत्वा स्नेहातिरेकेण राजा मूर्ती प्राप्तः, सावधानो नूत्वा पृथति नो केनेयं समश्या पूरिता ? तेनोक्तं ममारहट्टसमीपे एको मुनिरागतस्तेनैतउत्तराई पूरितं. राजा तदागमनं श्रुत्वाऽतीवहर्षितः सपरिकरो वंदनार्थमागतः, तेन मुनिना देशना दत्ता, संसाराऽनित्यता च वर्णिता, कश्रितं च त्यज त्वं तमिल्लताचं चलं विषयसुखं ? नज जिनोक्तं धर्म? तोऽयं विषयानुरागः, त्वया पूर्वनवे निदानं कृतं, - मया बहुशो वारितोऽपि त्वं मोक्षसुखहेतुकं चारित्रं त्यक्त्वा राज्यस्त्रीसुखलवंनिमित्तं हारि- तवान; अधुनापि नरकांते राज्ये विरक्तो नव ? इति बंधुवचनं श्रुत्वा चक्री प्राह, केन दृष्टं - मोक्षादिसुखं ? विषयादिजनितं सुखं तु प्रत्यदं. अतो बंधो त्वमपि मगृहे समागन ? सांसा ॥१५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy