SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| ज्ञानादिगुणेच्य उद्यन्मनःसमाधि प्राप्नुयात्. ॥ ॥ अथ अशरणतजावनामाहताभा. ॥ मूलम् ॥-पिउनाउनयणि नजा-जमाण पञ्चकमिकमाणाणं ॥ जीवं हरे म. च्चू । पुण को न हो से सरणं ॥ नए ॥ व्याख्या-स्पष्टा, न वरं मृत्युरिह परनवायुरुदयः, न तु लोकप्रसिद्धो यम इति. एवं मरणायापदि स्वमशरणं नावयन्नजरामरस्थानखानाय यतते. ॥ ए॥ अथैकत्वनावनामाह ॥ मूलम् ॥-गमणं आगमणं जम्म-णं च कस्स हो जीवस्स ॥ इको सुही उही वा । श्को चिय जाइ परमपयं ॥ ए ॥ व्याख्या-उत्तानार्था, नवरं गमनं नवांतरंप्रति, आगमनं च पूर्वनवात्, एवं वस्तुवृत्त्या खस्य सर्वत्रैकत्वं ध्यायन धर्ममेवात्मनः सहायं कु. त्.ि ॥ ए ॥ अथान्यत्वनावनामाह ॥ मूलम् ॥-चिरलालियंपि देहं । ज जियमंतंमि नाणुवढे ॥ ता तंपि होइ अन्नं । धणकणयाईण का वत्ता ॥ १ ॥ व्याख्या--पाठसिझा, नवरं “नाणुववदेशत्ति" नानुवर्तते | जीवं गतं नानुगबतीत्यर्थः. एवं तनुधनस्वजनादिष्वन्यत्वं ध्यायन्न तेषु तात्विक स्नेहं । For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy