SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४४ प चिं|| नेरइयस्स असनावपट्टवणाए सबोदही वा सबपुग्गले वा आसगंसि पखिविजा, नो चेव ।। ताभा.४ णं से रयणप्पभाए पुढवीए नेरईए तित्तवासिया वितळेवासिया परिसयणं गोयमा! रयण | प्पभाए पुढवीए नेरश्या खुहं पिवासं पञ्चणुप्तवमाणा विहरति. एवं जाव अहे सत्तमाएत्ति. ॥७६ ॥ अन्यच्च ॥ मूलम् ॥-जे जलवेश्या तत्थ । ते य श्ह लोहगारअगणिमि ॥ खित्ता चंदणसित्ताव। तावमणिति सबंपि ॥ ७ ॥ व्याख्या-तत्र तेषु नरकेषु ये नैरयिका उष्णवेदकाः संति, त. त्राये नरकलये सर्वेषु नरकावासेषु, चतुर्थे च भूयस्सु नरकावासेषु, पंचमे च स्वस्पेषु तेषु नैरयिकाः शीतयोनावुत्पद्य मुहूर्तात्परत उष्णदेत्रं संक्रांता उष्णां वेदनां वेदयंति. ते उष्णवेदना नारका असत्करूपनया तत उध्धृत्य इह मनुष्यलोके लोहकाराणां, उपलक्षणात् कांस्यकृतादीनां चाग्नौ क्षिप्यंते, क्षिप्ताः संतस्तत्क्षणाच्चंदनक्षिप्ता श्व, उपलक्षणात् कदलीदलवीज्यमाना श्व सर्वमपि प्राक्तनं तापमपनयंति, एवं नाम तत्र तैरुष्णवेदना अनुनयंते, उक्तं च जीवानिगमे असनावपट्ठवणया जसिणवेयणिऊोहिंतो नरएहिंतो नेरइए उवहिए | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy