________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९३१
उप ची || कामोपचारचतुरया वयोवेषवचनविलासादिगुणग्रामसमग्रया सर्वागसंग तसौवर्णशृंगारया, ताभा. ४ चिरमिलनोत्कंठा संवर्धितस्नेहलिया महिलया सह स्वेछया पंचविधान् विषयानुपजुजानो यत्सख्यमनुभवति, ततस्तस्मात् सौख्याद्विविधं कि महर्द्धिकादिकमंतरं येषां ते व्यंतराः पिशाचादयस्तेषां सौख्यमनंतगुणं, ततस्तस्माठ्यंतर सौख्याद्भवनेषु बहिर्वृतेष्वंतश्चतुरस्त्रेcarः पुष्करकर्णिका संस्थानेषु वसंतीत्येवंशीला जवनवासिनो नागकुमारादयोऽसुरकुमाराणां प्रायेणावासेष्ववस्थानात् आवासाश्व कायमानस्थानीया महामंरुपास्तेषां सौख्यमनंतगुणं, ततोऽसुरकुमाराणां सौख्यमनंतगुणमित्यनुक्तमपि बोधव्यं ततो योतयंति स्वशिरोमुकुटाग्रवर्तिनिः स्वमंगलकल्पैश्चंद्रादिचिह्नर्जगदीति ज्योतिषश्चंद्रादयः, तेषां सौख्यमनंतगुणं, तस्माज्ज्योतिःसौख्याद्विविधं मन्यंते जुज्यंते पुण्यवद्भिरिति विमानानि तेषु भवा वैमानिकाः क पोपपन्नादयस्तेषां सौख्यमनंतगुणं चंद्रप्रज्ञप्त्याद्यागमेषु प्रतिपादितं तच्च त्वया हे आत्म: न्ननंतशोऽनुनूतं यदागमः - सोहम्मी सासुणं कप्पेसु सत्रे पाणा, सबै भूया, सवे जीवा, सत्रे सत्ता पुढ विकाश्यत्ताए जाव वणस्सइकाइयत्ताए देवत्ताए देवित्ताए, आसपसयाजा
For Private and Personal Use Only