SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२४ उप च || रुमिकः कोऽपि । तदेवालोकयन् वनं ॥ जुवि जोजंगमी रेखा । नूयसीवींदय पिप्रिये ॥ १४ ॥ ताभा. ४ तत्र प्रतिविलद्वार - दितौषधवलेन सः ॥ सर्पान् संदंश केनेवा - चकर्ष निजघान च ॥ १५ ॥ सोऽप्यौषधबलान्मध्ये-विलं स्थातुमशक्नुवन् ॥ दध्यौ रूपकजी वाहि-रयं मा मट्टशा मृतः ॥ ॥ १६ ॥ निरगत्ततः पुत्रे - नैष सोऽपि च विविदे ॥ कृष्णेकुयष्टिवत्तस्य । निर्गतं निर्गतं वपुः ॥ १७ ॥ चन् शमसाम्राज्यं । वेदनाव्याकुलोऽपि सः ॥ समत्यज्यत कुस्थान- वासो नग्नैरिवासुनिः ॥ १८ ॥ तथा सोऽप्रीणयभूपं । इतानादाय जोगिनः ॥ स्वयमेवाभवङ्गोगी । तद्दत्तद्रविणैर्यथा ॥ १० ॥ इतश्च भूपतिं नाग देवता काप्यवोचत | मावधीः फणिनः सूनु-विता तव भूव ॥ २० ॥ स एव रूपकात्माथ । भूनाथस्य सुतोऽजनि ॥ चक्रे च ना दत्ताख्या । पितृभ्यां तस्य सान्वया ॥ २१ ॥ तस्याभूत्पयसः शैत्य - मित्र स्वाजाविकः शमः ॥ कृपा प्रियसखीवास्य । जातु तत्याजनांतिकं ॥ २२ ॥ सोऽन्यदा श्रमणान् वीक्ष्य । सस्मार प्राच्यजन्मनः ॥ कथंचित्पितरौ पृष्ट्वो-ररीचक्रे च संयमं ॥ २३ ॥ श्रभवं प्राग्नवाभ्यासात् । क्षुदत्तस्य जूयसी ॥ अतः प्रतिदिनं स त्रि-रमुक्त व्रतधार्यपि ॥ २४ ॥ नीरागसंवरानंदी घ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy