SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ उप चिं|| शक्यपरिहारः परिहर्तुमशक्यः सूक्ष्मजीवानां कुंथुपनकादीनां वधो यत्र तत्तथा. अत एव ता भा.४|| प्रत्यदज्ञानिनां अवध्यादिज्ञानवतामपि वज्ये, ते हि ज्ञानबलाद्यद्यपि पश्यंति सूक्ष्मजीवान्, तथापि परिहर्तुं न शक्नुवंतीति निशि न मुंजते. यदागमः--जवि हु फासुयदवं । कुंथुपएगा य तहवि दुप्पेसा ॥ पञ्चकनाणिणोवि हु। राइनत्तं परिहरंति ॥१॥ तत एवंविधं निशि जुक्तं हे साधवो यूयं वर्जयत ? चर्मचक्षुषां युष्माकं तत्सर्वथा न युक्तमित्यर्थः. इत्युतं पंचमहावतप्रतिपालनं. ॥४५॥ अथ चतुणों कषायाणां निरोधमाह ॥ मूलम् ॥-भवपुरवारभूए । मोहमहाचरटपयमसामंते ॥ संधिजा पावपायव-विमवे चत्तारिवि कसाए ॥ ४६ ॥ व्याख्या-कष्यंते कदर्थ्यते प्राणिनोऽनेनेति कषं कर्म, तस्यायो लाजो येच्यस्ते कषायाः, यहा कष्यंते प्राणिनोऽत्रेति कषः संसारस्तं अयंते गचंत्येनिरिति कषायाः क्रोधादयश्चत्वारस्तान् संध्यान्मुनिरनुदितानामनुदीरणेनोदयप्राप्तानां वा विफलीकरणेन. शेषं सुगम, नवरं पादपस्य विटपान् शाखाप्रायान्. ॥४६॥ अथ कषायाणां सप्रनेदान् नेदानाह For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy