SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९५ उप चिन्द्रियः ॥ लंबमानजुज स्तिष्ट-त्युत्कटाद्यासनोऽपि वा ॥६॥ युग्मं ॥ एवं श्रीदेवदेवस्य । नि-|| ताभा.४ पीय वचनामृतं ॥ आरराध सुधीः साधु-प्रतिमाः स यथाविधि ॥७॥ अधिकाधिकपुण्यो. क-मना मेघमुनिस्ततः ॥ तपः षोमशनिर्मासै-र्गुणरत्नाख्यमातनोत् ॥ ७॥ निर्वाह्य छादशाब्दानि । व्रतमंते जिनाया ॥ मासं संलेख्य स तनूं । तन्वीमपि तनुं व्यधात् ॥५॥ समाधिमृत्या विजय-स्थाने कर्मारिमारणे ॥ स निस्तूंशस्त्रयस्त्रिंशत्-सागरायुरनूत्सुरः ॥१॥ ॥ इति मेघकुमारकथा ॥ गतं विनयकारं, अथ क्रियाहारं प्रस्तावयन्नाह ॥ मूलम् ॥-किरियाजुनेणं चिय । नाणेण जिणा नणंति फलसिकिं ॥ सत्थनम अं. धपंगुल-नरिस्थिसंजोगदिलुता ॥ ३२॥ व्याख्या-क्रिया यथोक्तानुष्टानाचरणं, तद्युक्तेनैव झानेन जिनाः केवलझोनोपलब्धस्याझादमुद्रामुकुलितसकलवस्तुतत्वाः पुण्यानुष्टानफलतां सिकिं फलसि;ि यहा फलसिर्हि कार्यनिष्पत्तिं निर्जरारूपां जणंति, अथ दृष्टांतत्रयमाह| "सत्थानडेत्यादि” स्पष्टं. दृष्टांतत्रयजावना चैवं-न केवलं तीक्ष्णमपीद शस्त्रं । करोति For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy