________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९५
उप चिन्द्रियः ॥ लंबमानजुज स्तिष्ट-त्युत्कटाद्यासनोऽपि वा ॥६॥ युग्मं ॥ एवं श्रीदेवदेवस्य । नि-|| ताभा.४ पीय वचनामृतं ॥ आरराध सुधीः साधु-प्रतिमाः स यथाविधि ॥७॥ अधिकाधिकपुण्यो.
क-मना मेघमुनिस्ततः ॥ तपः षोमशनिर्मासै-र्गुणरत्नाख्यमातनोत् ॥ ७॥ निर्वाह्य छादशाब्दानि । व्रतमंते जिनाया ॥ मासं संलेख्य स तनूं । तन्वीमपि तनुं व्यधात् ॥५॥ समाधिमृत्या विजय-स्थाने कर्मारिमारणे ॥ स निस्तूंशस्त्रयस्त्रिंशत्-सागरायुरनूत्सुरः ॥१॥ ॥ इति मेघकुमारकथा ॥
गतं विनयकारं, अथ क्रियाहारं प्रस्तावयन्नाह
॥ मूलम् ॥-किरियाजुनेणं चिय । नाणेण जिणा नणंति फलसिकिं ॥ सत्थनम अं. धपंगुल-नरिस्थिसंजोगदिलुता ॥ ३२॥ व्याख्या-क्रिया यथोक्तानुष्टानाचरणं, तद्युक्तेनैव झानेन जिनाः केवलझोनोपलब्धस्याझादमुद्रामुकुलितसकलवस्तुतत्वाः पुण्यानुष्टानफलतां सिकिं फलसि;ि यहा फलसिर्हि कार्यनिष्पत्तिं निर्जरारूपां जणंति, अथ दृष्टांतत्रयमाह| "सत्थानडेत्यादि” स्पष्टं. दृष्टांतत्रयजावना चैवं-न केवलं तीक्ष्णमपीद शस्त्रं । करोति
For Private and Personal Use Only