SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| सर्वविरतास्तन्नावेऽपि मोक्षं व्रजति, न तथा देशविरतास्तेषां नवांतरेणैव मोदानिधानादि. ताभा.४ त्यनेन संबंधेनायमधिकारः प्रस्तूयते; अथ सर्व विरतिप्रतिपादिकां छारगाथामाह ॥ मूलम् ॥ वेरग्गं चारित्ते । पमिवत्तिनाणविणय किरिया ॥ संयमन्नेया मुणगुण-दिणकिच्चफलाइंश्ह वुच्छं ॥॥ व्याख्या-न हि वैराग्यं विना सर्वविरतिरुपतिष्टते, इति प्र. थमं वैराग्यं, वैराग्ये सत्यपि कोऽपि परीषहादिनीरुतया दीक्षां न प्रपद्यते, ततश्चारित्रे चारित्रविषये प्रतिपत्तिमंगीकारं, ततो यथोत्तरं प्राधान्येन ज्ञानविनय क्रियास्ततः संयमनेदान् सप्तदश, ततो मुनिनां गुणान्, ततः साधोर्दिनकृत्यं, दिन जणनामानिरपि ग्राह्या. ततः सु. पालितायाः सर्वविरतेः फल मिह चतुर्थाधिकारे वक्ष्ये इति सर्वत्र योज्यं. तत्र पूर्वं वैराग्य स्वरूपमाह ॥ मूलम् ॥ रोगेण व सोगेण व । दुखण व जं जमाण उस ॥ मग्गंति न वेरग्गं। तं विबुधा अप्पकालंति ॥ ३ ॥ व्याख्या-रोगेण वा काप्सश्वासादिना, शोकेन वा पुत्रवियो. गजन्मना, पुःखेन वा वधबंधादिकेन हेतुना जमानां निर्विवेकानां यद्वैराग्यं, धिगमु रोग- || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy