SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि ॥ मूलम् ॥-अणुरूवो आचरि। अणुरूवो चेव हो ज३ सीसो ॥ ता नबएसो सताभा.४॥ हलो । जह मेहसुणिम्मि वीरस्स ॥ ३१॥ व्याख्या-यद्याचार्यों गुरुः स्नेहसौनाग्यमृदुभाषि८८५ त्वादिनिर्गुखैरनुरूपोऽनुगुणः शिष्यस्य नवति, यदि शिष्योऽपि लजानय विनयकात्यादिनिर्गुणैर्गुरोरनुरूप एव जवति तदा उपदेशस्तत्वार्थकथनरूपः सफलः स्यात् , तुरगितुरगयोरानुरूप्ये समरसंरंजवत्. अत्र दृष्टांतमाह-यथा वीरस्य श्रीवर्धमानस्वामिन उपदेशो मेघमुनौ सफलो जातः, गुरु शिष्ययोध्योरप्यनुरूपत्वात्. तत्कथा चैवम् -अथ मेघकुमारकथा अस्ति राजगृई नाम। पुरं मगधमंमः ॥ यत्र राजगृहायंते। पुराणि श्रीमतापि॥१॥ लोकं. पृणगुणश्रेणिः। श्रेणिकस्तत्र नृपतिः॥ लीनो यस्य मनोजृङ्गः। श्रीवीरचरणांबुजे ॥२॥ तस्याजयकुमारोऽनू-दादिमः पुत्रमंत्रिषु ॥ धिया येन जितो जीवो। निशि स्फुरति नो दिवा ॥३॥ राझोऽनेकावरोधस्य । धारिणी दयितान्यदा ॥ सितं सतकरोत्सेधं । स्वप्ने सिंधुरमैहत ॥४॥ श्रुत्वा स्वप्नफलं पुत्रं । नर्तुर्गनं बजार सा॥ गर्नानुनावतस्तस्याः। काले भूदिति दोहदः ॥५॥ सेचनं गजमारुढा ! नृशं वर्षति वारिदे ॥ वैजारजूधराज्यणे । ससखीका ललाम्यहं ॥६॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy