SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || लेखनां कुर्यादित्याह - 'अचलंति' अचलं दृढं यथा जवत्येवं. काचलग्रहणेन शेषा अपि ताना. ४ तद्गुणाः सूनिताः, तद्यथा - उ थिरं अतुरियं । सर्वं तावत्थमेव पकिलेहे ॥ तो वीयं पफोडे । तश्यं च पुणो पमजिज्ञा ॥ १ ॥ अणचावियं अवलियं । णाणुवंधि अमोसलिं चेन ॥ छप्पुरिमानवखोडा | पाणीपापमणं चेत्र ॥ २ ॥ अनयोग्यरिया -तत्र ऊर्ध्वं कायतो वस्त्रतश्च कायत उत्कुटिको वस्तस्तिर्यक् प्रसारितवन्त्रः, न तु कायत उत्थाय वस्त्रं वा ऊर्ध्वकृत्य प्रत्युपेक्ष्यते, तथा संप्रदायत्वात्. (स्थिरं दृढहस्ततया गृहीतं त्वरितं १०३८ तं यथा जवत्येवं सर्वं वस्त्रं तावत्प्रत्युपेदेत निरीक्षेत, न तु प्रस्फोटयेत् तत्र च यदि जंतून् पश्यति ततो यतनयान्यत्र संक्रमयति, तददर्शनेन ततो द्वितीयमिदं कुर्यात् यत प्रस्फोटयेत्. तृतीयं च पुनरिदं कुर्याद्यदुत प्रमृज्यात् कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह नर्तितं यथा वपुषो वस्त्रस्य वा नर्तनं न जवति. अवलितं यथात्मनो वस्त्रस्य वा वलनं मोटनं न भवति, अनुबंधि न निर्व्यवच्छेदं, किंतु वक्ष्यमाणप्रस्फोटनादिविजागं. 'खामो सलिति तिर्यगूर्ध्वमधश्च कुड्या दो परामर्षरहितं यथा जवत्येवं किमित्याह-' पुरिमत्ति ' For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy