SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं.|| गुरोरिति गम्यते, वहंति. तत्र साधूनाश्रित्य योगोहनपूर्वा पूर्वादिसिद्धांताधीतिम्रहण शिवाभा.४ का. साध्वीराश्रित्य पुनरेकादशांगाध्ययनं ग्रहण शिका. यन्नाष्यं-तुच्छा गारवबहुला । च. १०२२ लिंदिया दुबला धिईए य ॥ इय अइसेसज्जयणा । नूयावा य नो श्रीणं ॥१॥ आसे. | वनाशिदा तु येषामपि दशविधसामाचारीरूपा. उपलक्षणत्वाचेषापि गमनसोजनप्रत्युपे. क्षणादि साधुव्यवहारप्रवृत्तिः. यदाह-सा पुण दुविहा सिरका । गहणे आसेवणे य नाय. वा ॥ गहणे सुत्ता हिजाण । यासवणा तप्पकप्पा ॥१॥ तथा त्रिनिरिवैः शाहिरससातलक्षणेन बद्ध्यंते न स्ववशी क्रियते. तत्र वस्त्रपात्रशयनाशनश्रावकादिष्ट्या चित्तोत्कर्ष झद्धि गौरवं, दायकबाहुब्येनान्वहं नवनवरसवतीलानाकुन्मादो रसगौरवं. शरीरसौख्यार्थ सुको. मलशय्यादिकरणं सातगौरवमिति. ॥ ॥ ॥ मूलम् ॥-चउहाजिग्गहधारी । सज्जायं पंचहा विजावंति ॥ उजीवनिकाय हि. या। मुणं ति सत्तविहमागाढं ॥ २३ ॥ व्याख्या-चतुर्धा अव्य क्षेत्रकालजाक्नेदात् अनि| ग्रहान् धरतीत्येवंशीला अनिग्रहधारिणः. तत्र लेपकृदखेपकृदेवं वा व्यं मया ग्राह्यमिति For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy