________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| षु ते स्वाकराः. सह हादेन घोषेण वर्तते इति सहादाः, ततः समासः, इति विंशत्तमोऽर्थः २०. ताभा.४ अथ चक्रपक्षः-विशिष्टो रवश्चीत्कार एषां तानि विरवाणि, शुचिरचनया प्रधानघट.
नया युतानि. महिताः पूजिताश्चक्रादयस्तेषां मतानि इष्टानि महितमतानि. तारं वृत्तानि परिमंमलाकारत्वात्. सुबहुदवानि शीघ्रगतीनि काप्यस्खलितत्वात्. तथा सादं खेदं रांती. ति सादरा वनादयस्तानपस्यति अंतयति घातः प्रहारो येषां तानि सादर लघानि. इत्येकविंशत्तमोऽर्थः ॥२१॥
अथ कमलपक्षः-विशिष्टं रजः परागो येषु तानि विरजांसि. शुचिना सूर्येण रचनं व्याकोशतायाः करणं, तेन युतानि शुचिरचनयुतानि. महनं महितं देवानां पूजनं तत्र म: तानि इष्टानि. तार उच्चैर्ध्व निर्वस्त्रेषु येषां ते तारवक्त्राः. प्रस्तावादमरमरालादयस्तेषां सु. वहुवः केलिरेषु तानि तारवक्त्रसुबहुद्रवाणि. तथा सादः पंको रसश्च जलं ताभ्यां ना. तानि शोनितानि सादरसनातानि, पंकजातत्वाऊलसंवर्धितत्वाच.इतिहाविंशचमोऽर्थः.२५.
अथ वासुदेवपदः-विना गरुडेन रयो वेगो येषां ते विरयाः, गरुमवाहनत्वात्. वि. ||
For Private and Personal Use Only