SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि॥ अथ “नयरहत्ती "त्युपमानपदं प्राकृतबलाक्त्वाऽन्यथा व्याख्यायते-नगरं पुरं, खश्च || ताभा.|| सूर्यः, खो रवी इत्यमरवचनात्. तत्र पूर्व नगरपक्षः-विशिष्टो रवः कलकलो येषु तानि वि. रवाणि, घरदृघोषजनरववायध्वनिभिः शब्दमयत्वात्. "सुरत्ति" शुकवंति यानि वनानि, तैर्युतानि शुकवटनयुतानि. वनखमैरेव नगरगोचरं सश्रीकं. महितानि, तारकादिभ्य इत् इ. ति इत्प्रत्यये उत्सवयुक्तानि. अत एव मतान्यनिष्टानि. तया तारा उज्ज्वला वार्ता बाजी. विका व्यवसायरूपा यत्र तानि तारवार्तानि. सुबहवो वा द्यूतादिकाः केलयो येषु तानि सुबहुद्रवाणि, ततः कर्मधारयः. तथा रे इति संभाषणे, खांतेन श्राकाशप्रांतेन ईया स्पर्धा कुर्वतीति खांतेाकराः, सत्ता आवासास्तासां अया व श्रया इष्टदेवा इत्यर्थः. खांतेा. करसनाया निरुपद्रवत्वेन नगरेवावासानामनंगुरत्वात्. अत्र सर्वत्र प्राकृतत्वाविंगव्यत्ययः. ॥ इति षोमशोऽर्थः ॥ १६ ॥ पुनः साधुपक्षः-योः स्वपरकार्ययो रता फिरताः, बुद्धत्वाबोधकत्वाच. तथा एका| किनिन विहर्तव्यं, विहस्तांतरितैर्निशि प्रखप्तव्यं, न नित्यवासाव्यमित्येवं शुचिरवदाता । For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy