SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१३ उप चिं-|| प्राणिप्राणानां वधाय उदयो येषां तेऽवृत्तासुवधोदयास्ततः कर्मधारयः. हासुमतो वधायो. ताथा.४ गादसुग्रहणं. तथा रः पादपूरणे, ईहाया अंतकरत्वात् ईहांता निर्ममास्तेषु ईशाः स्वामिन ईहांतेशाः. अरसो मुक्तकामत्वेन निरास्वादो हावः स्त्रीणां द्वितीयोंगजालंकारो येषु तेरस. हावाः, तुलायष्टिवन्मध्यग्रहणे श्राद्यंतयोरपि ग्रहणं, जवतीनावहले अप्यत्र ग्राह्ये. इत्येकादशार्थः ॥ ११ ॥ ___ न य शब्देन प्राकृतशैल्या नदा उच्यते, ते चेह अल्पजला नदा अगाधजला हृदा श्त्यवांतरजेदानश्रयणात् पद्महदादयस्ततस्तत्पक्षः-'उत्ति' उदयनशीला विशिष्टा रताशा रमणानिलाषो येषु तानि उदित्वरविरताशानि वनानि जलानि तैयुताः, तत्र हि शीत. ला जललहरी निरीक्ष्य संजातरमणरणकाः सुराः खेचराश्च परितः क्रीमंति. अत्र प्राकृतत्वाद्विशेष्यं पूर्वनिपतितं. यन्नाममाला-पात्रं तदंतरमिति. तथा सुबहुवो नीरस्पंदो येन्यस्ते सुबहुजवाः. गंगासिंधुमुख्याः सिंधवो हि तेषां स्पंदः. तथा स्वादप्रधानो रसः स्वादरसः सु. स्वादुजलं, तस्य नावः स्वयमेवोत्पत्तिर्येच्यस्ते स्वादरसनावाः, न हि तेषु पर्जन्यजन्यं जलं, For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy