SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| यः तथा रः कामस्तस्येहा रेहा तदंतकरत्वात् रेहांता षयस्तेषामेष श्या येषु ते रेहांत ॥ ताभा.४ षाः, मुक्तकामा हि मुनयो महीध्रमध्य मध्यासते. तथाऽतरसां पुर्बलानां सखायो 'राजन् सखीति' अट्प्रत्ययेऽतरःसखा अगा वृक्षा येषु तेऽतरःसखागाः, रणतुमुलत्रस्तानां हितकातराणां गिरिपुमा एव शरणं. यहा न विद्यते करो राजदेयो जागो येषां तेऽकरा निबा दयस्तत्सखा अगा सुमा येषां ते, तथा कर्मधारयः. इति षष्टोऽर्थः. ॥६॥ पुनः साधुपक्षः-विशिष्टो रखो व्याख्यानध्वनिर्येषां ते विरवाः. श्रुति आगमश्रवणं राति ददातीति श्रुतिरो यो गणो गबस्तेन युताः, आगमावगमाय गच्छवासमाश्रिता इत्यर्थः. मखिनां याशिकानां यइनिषेधकत्वेन अमता अनिष्टा मख्यमताः. ता लक्ष्मीः, रः कामस्तत्र वृत्तिापारो येषां ते तारवृत्तयो लक्ष्मीबुब्धाः कामगृहाश्च, तैरसुवह उदयः शीलांगरूपो | येषां ते तारवृत्त्यसुवहोदयाः. तथा सादं खेदं रांतीति सादराः प्रत्यनीकास्तान् प्रति सहः कम आत्मा येषां ते सादरसहात्मानः, प्रत्यनीककृतव्यलीकानां सोढार इत्यर्थः, इति सप्तमोऽर्यः 9. अथ नगशब्दस्य घ्यर्थत्वान्नगस्तरुस्तत्प३-विरतासोर्गतप्राणस्य एः कामस्य रवणं श. For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy