SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| सुत्तं भण। अत्थो पुण हो। तस्स वरकाणं ॥ गीएण य अत्थेण य । गीयत्थो होइ नायवो || नाभा.४|| ॥१॥ श्दमत्र तत्व-यदि सर्वेऽपि विहारिणो गीतार्था नवंति तदा सम्यग्पक्षः, तदनावे ऽपि यं पुरस्कृत्य विहारः क्रियते स गीतार्थ एव विलोक्यः, मुग्धमृगकुले कृष्णसारवत्. य. दार्ष-गीयस्थो य विहारो। बी गीअथमिस्स जणि ॥ इत्तो तश्य विहारो । नाणुन्ना जिणवरेहिं ॥१॥ तथोपधि जोग्यवस्त्रपात्ररूपं अबहुमूल्यं अमहदयं छति, अन्यथा उपघातसंजवात्. ॥ १७ ॥ किंच ॥ मूलम् ॥-पाएण खूह वित्ती । नवकप्पविहारिणोवि पाएण ॥ पाएण अणेगचारी। निप्पनिकम्मावि पाएण ॥ १५ ॥ व्याख्या--प्रायेण भृम्ना रूक्षण निःस्नेहाशनेन वृत्तिः प्राणधारणा येषां ते रूक्षवृत्तयः, “अनिरकणं निविगई गया यत्ति" वचनात्, गुरुग्लान: रुपकबालासहादीनां स्निग्धाहारेऽपि न दोष इति प्रायोग्रहणं. तथा प्रायेण नवनिः कल्पै. विहरतीत्येवंशीला नवकल्पविहारिणः. तत्र तुबकाले मासातिक्रमे, वर्षासु च चातुर्मा|| सातिक्रमे विहरतीति नवविहारकरूपाः. साधूनां प्रायोग्रहणादपूर्वज्ञानाद्यर्थ कीणजंघाबल- || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy