SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता मा. ४ उप थिं || पुनः प्रव्राज्याः, तद्यथा - विद्धिए चिप्पिए चेव । मंतसहितबहए | इसिसत्ते देवसते । पचाविज्ज नपुंसए ॥ १ ॥ आयत्यां राजांतःपुररक्षार्थ बाल्येऽपि वेदं दत्वा यस्य मुष्कौ गाल्येते स वर्धितकः १. यस्य तु जातमात्रस्यांगुष्टांगुलीनिर्मृदित्वा मुष्कौ द्राव्येते स चिप्पितः २. एवं च कृते एतौ नपुंसक वेदोदयं प्राप्नुतः कोऽपि मंत्रेण, कोऽप्यौषव्या, अन्यस्तु रुषेः शापादेवशापाच्च तदुदयं लभते इत्येते षमपि प्रात्राज्याः ॥ १५ ॥ तथा - १००२ ॥ मूलम् ॥ - दोन विकारो मा वा । पुण नारीणं न वीससंति जर्ज ॥ संते वसंते ar । विसंमि को सिसइ अहिणो ॥ १६ ॥ व्याख्या--स्पष्टा, अन्यच्च - ॥ मूलम् ॥ मठ्ठच उत्थं । करंति वरिसचउमासपरकेसु ॥ संजमजत्ताहेरं । जुंजति न रूवबलदेउं ॥ १७ ॥ व्याख्या -- वर्षसमापको दिवसोऽपि वर्ष ज्येष्टपर्व, तत्राष्टममुपवासत्रयं चतुर्माससमापको दिवसोऽपि चतुर्मासकं चातुर्मासिकं पर्व तत्र षष्टमुपवासद्वयं. पसापको दिवसोऽपि पक्षः पाक्षिकं, तत्र चतुर्थमेकमुपवासं कुर्वति एतत्प्रायिक वृत्तिमा - श्रित्योक्तं. अन्यथा सत्यां शक्तौ अधिकमपि तपः सेवते, अशक्तौ तु हीनमपि यदपरेष दिवसे For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy